Original

रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते ।तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन ॥ ४ ॥

Segmented

रामः तपस्वी ब्रह्मण्यो ब्राह्मणः च गुरुः च ते तस्य अवमानम् कौरव्य मा स्म कार्षीः कथंचन

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अवमानम् अवमान pos=n,g=m,c=2,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
मा मा pos=i
स्म स्म pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i