Original

मम चैव समक्षं तां कन्यामाहूय भार्गवः ।उवाच दीनया वाचा मध्ये तेषां तपस्विनाम् ॥ ३६ ॥

Segmented

मम च एव समक्षम् ताम् कन्याम् आहूय भार्गवः उवाच दीनया वाचा मध्ये तेषाम् तपस्विनाम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
समक्षम् समक्ष pos=a,g=n,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
आहूय आह्वा pos=vi
भार्गवः भार्गव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दीनया दीन pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p