Original

त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः ।गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ॥ ३५ ॥

Segmented

त्वद्-समः न अस्ति लोके ऽस्मिन् क्षत्रियः पृथिवी-चरः गम्यताम् भीष्म युद्धे अस्मिन् तोषितः ऽहम् भृशम् त्वया

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
भीष्म भीष्म pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
भृशम् भृशम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s