Original

दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै ।लोकानां च हितं कुर्वन्नहमप्याददे वचः ॥ ३३ ॥

Segmented

दृष्ट्वा निवर्तितम् रामम् सुहृद्-वाक्येन तेन वै लोकानाम् च हितम् कुर्वन्न् अहम् अपि आददे वचः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
निवर्तितम् निवर्तय् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
सुहृद् सुहृद् pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
वै वै pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
हितम् हित pos=n,g=n,c=2,n=s
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
आददे आदा pos=v,p=1,n=s,l=lit
वचः वचस् pos=n,g=n,c=2,n=s