Original

एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम् ।न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम् ॥ ३० ॥

Segmented

एवम् ब्रुवन्तः ते सर्वे प्रतिरुध्य रण-अजिरम् न्यासयांचक्रिरे शस्त्रम् पितरो भृगुनन्दनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवन्तः ब्रू pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतिरुध्य प्रतिरुध् pos=vi
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s
न्यासयांचक्रिरे न्यासय् pos=v,p=3,n=p,l=lit
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
पितरो पितृ pos=n,g=,c=1,n=p
भृगुनन्दनम् भृगुनन्दन pos=n,g=m,c=2,n=s