Original

नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् ।त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः ॥ २६ ॥

Segmented

न अहम् लोभात् न कार्पण्यात् न भयात् न अर्थ-कारणात् त्यजेयम् शाश्वतम् धर्मम् इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s