Original

ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा ।नारदेनैव सहिताः समागम्येदमब्रुवन् ॥ २३ ॥

Segmented

ततस् ते मुनयो राजन्न् ऋचीक-प्रमुखाः तदा नारदेन एव सहिताः समागत्य इदम् अब्रुवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयो मुनि pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऋचीक ऋचीक pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
तदा तदा pos=i
नारदेन नारद pos=n,g=m,c=3,n=s
एव एव pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
समागत्य समागम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan