Original

न निवर्तितपूर्वं च कदाचिद्रणमूर्धनि ।निवर्त्यतामापगेयः कामं युद्धात्पितामहाः ।न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन ॥ २२ ॥

Segmented

न निवर्तित-पूर्वम् च कदाचिद् रण-मूर्ध्नि निवर्त्यताम् आपगेयः कामम् युद्धात् पितामहाः न तु अहम् विनिवर्तिष्ये युद्धाद् अस्मात् कथंचन

Analysis

Word Lemma Parse
pos=i
निवर्तित निवर्तय् pos=va,comp=y,f=part
पूर्वम् पूर्वम् pos=i
pos=i
कदाचिद् कदाचिद् pos=i
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
निवर्त्यताम् निवर्तय् pos=v,p=3,n=s,l=lot
आपगेयः आपगेय pos=n,g=m,c=1,n=s
कामम् कामम् pos=i
युद्धात् युद्ध pos=n,g=n,c=5,n=s
पितामहाः पितामह pos=n,g=m,c=1,n=p
pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
विनिवर्तिष्ये विनिवृत् pos=v,p=1,n=s,l=lrt
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
कथंचन कथंचन pos=i