Original

एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम् ।नाहं युधि निवर्तेयमिति मे व्रतमाहितम् ॥ २१ ॥

Segmented

एवम् उक्तः स पितृभिः पितॄन् रामो ऽब्रवीद् इदम् न अहम् युधि निवर्तेयम् इति मे व्रतम् आहितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पितृभिः पितृ pos=n,g=m,c=3,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
रामो राम pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
निवर्तेयम् निवृत् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part