Original

सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा ॥ २० ॥

Segmented

सव्यसाची इति विख्यातः त्रिषु लोकेषु वीर्यवान् भीष्म-मृत्युः यथाकालम् विहितो वै स्वयंभुवा

Analysis

Word Lemma Parse
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
यथाकालम् यथाकालम् pos=i
विहितो विधा pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s