Original

अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने ।प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् ॥ २ ॥

Segmented

अयुञ्जम् एव च एव अहम् तद् अस्त्रम् भृगुनन्दने प्रस्वापम् माम् प्रयुञ्जानम् नारदो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
अयुञ्जम् युज् pos=v,p=1,n=s,l=lan
एव एव pos=i
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
भृगुनन्दने भृगुनन्दन pos=n,g=m,c=7,n=s
प्रस्वापम् प्रस्वाप pos=a,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रयुञ्जानम् प्रयुज् pos=va,g=m,c=2,n=s,f=part
नारदो नारद pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan