Original

अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली ।नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः ॥ १९ ॥

Segmented

अर्जुनः पाण्डव-श्रेष्ठः पुरन्दर-सुतः बली नरः प्रजा-पतिः वीरः पूर्वदेवः सनातनः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पुरन्दर पुरंदर pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पूर्वदेवः पूर्वदेव pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s