Original

गाङ्गेयः शंतनोः पुत्रो वसुरेष महायशाः ।कथं त्वया रणे जेतुं राम शक्यो निवर्त वै ॥ १८ ॥

Segmented

गाङ्गेयः शंतनोः पुत्रो वसुः एष महा-यशाः कथम् त्वया रणे जेतुम् राम शक्यो निवर्त वै

Analysis

Word Lemma Parse
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
राम राम pos=n,g=m,c=8,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
निवर्त निवृत् pos=v,p=2,n=s,l=lot
वै वै pos=i