Original

वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे ।भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक ॥ १७ ॥

Segmented

वयम् तु गुरवः ते ततस् त्वा वारयामहे भीष्मो वसूनाम् अन्यतमो दिष्ट्या जीवसि पुत्रक

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
गुरवः गुरु pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=4,n=s
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
वारयामहे वारय् pos=v,p=1,n=p,l=lat
भीष्मो भीष्म pos=n,g=m,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
अन्यतमो अन्यतम pos=a,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s