Original

रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः ।न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह ।मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे ॥ १६ ॥

Segmented

रामेण सह मा योत्सीः गुरुणा इति पुनः पुनः न हि रामो रणे जेतुम् त्वया न्याय्यः कुरु-उद्वह मानम् कुरुष्व गाङ्गेय ब्राह्मणस्य रण-अजिरे

Analysis

Word Lemma Parse
रामेण राम pos=n,g=m,c=3,n=s
सह सह pos=i
मा मा pos=i
योत्सीः युध् pos=v,p=2,n=s,l=lun_unaug
गुरुणा गुरु pos=n,g=m,c=3,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
हि हि pos=i
रामो राम pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
न्याय्यः न्याय्य pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
मानम् मान pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s