Original

एष भीष्मः शांतनवो देवैः सर्वैर्निवारितः ।निवर्तस्व रणादस्मादिति चैव प्रचोदितः ॥ १५ ॥

Segmented

एष भीष्मः शांतनवो देवैः सर्वैः निवारितः निवर्तस्व रणाद् अस्माद् इति च एव प्रचोदितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
रणाद् रण pos=n,g=m,c=5,n=s
अस्माद् इदम् pos=n,g=m,c=5,n=s
इति इति pos=i
pos=i
एव एव pos=i
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part