Original

इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम् ।शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया ॥ १२ ॥

Segmented

इदम् निमित्ते कस्मिंश्चिद् अस्माभिः उपमन्त्रितम् शस्त्र-धारणम् अति उग्रम् तत् च कार्यम् कृतम् त्वया

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
निमित्ते निमित्त pos=n,g=n,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
उपमन्त्रितम् उपमन्त्रय् pos=va,g=n,c=1,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s