Original

मा स्मैवं साहसं वत्स पुनः कार्षीः कथंचन ।भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ॥ १० ॥

Segmented

मा स्म एवम् साहसम् वत्स पुनः कार्षीः कथंचन भीष्मेण संयुगम् गन्तुम् क्षत्रियेण विशेषतः

Analysis

Word Lemma Parse
मा मा pos=i
स्म स्म pos=i
एवम् एवम् pos=i
साहसम् साहस pos=n,g=n,c=2,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
संयुगम् संयुग pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
क्षत्रियेण क्षत्रिय pos=n,g=m,c=3,n=s
विशेषतः विशेषतः pos=i