Original

भीष्म उवाच ।ततो हलहलाशब्दो दिवि राजन्महानभूत् ।प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन ॥ १ ॥

Segmented

भीष्म उवाच ततो हलहला शब्दः दिवि राजन् महान् अभूत् प्रस्वापम् भीष्म मा स्राक्षीः इति कौरव-नन्दन

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
प्रस्वापम् प्रस्वाप pos=a,g=n,c=2,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
मा मा pos=i
स्राक्षीः सृज् pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s