Original

ततो जालं बाणमयं विवृत्य संदृश्य भित्त्वा शरजालेन राजन् ।द्वादशेषून्प्राहिणवं रणेऽहं ततः शक्तीर्व्यधमं घोररूपाः ॥ ९ ॥

Segmented

ततो जालम् बाण-मयम् विवृत्य संदृश्य भित्त्वा शर-जालेन राजन् द्वादश इषून् प्राहिणवम् रणे ऽहम् ततः शक्तीः व्यधमम् घोर-रूपाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जालम् जाल pos=n,g=n,c=2,n=s
बाण बाण pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
विवृत्य विवृ pos=vi
संदृश्य संदृश् pos=vi
भित्त्वा भिद् pos=vi
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
इषून् इषु pos=n,g=m,c=2,n=p
प्राहिणवम् प्रहि pos=v,p=1,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
शक्तीः शक्ति pos=n,g=f,c=2,n=p
व्यधमम् विधम् pos=v,p=1,n=s,l=lan
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=f,c=2,n=p