Original

तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः शक्तीर्घोराः प्राहिणोद्द्वादशान्याः ।तासां रूपं भारत नोत शक्यं तेजस्वित्वाल्लाघवाच्चैव वक्तुम् ॥ ७ ॥

Segmented

तस्याम् छिन्नायाम् क्रोध-दीप्तः ऽथ रामः शक्तीः घोराः प्राहिणोद् द्वादश अन्याः तासाम् रूपम् भारत न उत शक्यम् तेजस्वि-त्वात् लाघवात् च एव वक्तुम्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
छिन्नायाम् छिद् pos=va,g=f,c=7,n=s,f=part
क्रोध क्रोध pos=n,comp=y
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
रामः राम pos=n,g=m,c=1,n=s
शक्तीः शक्ति pos=n,g=f,c=2,n=p
घोराः घोर pos=a,g=f,c=2,n=p
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
अन्याः अन्य pos=n,g=f,c=2,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
रूपम् रूप pos=n,g=n,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
pos=i
उत उत pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
तेजस्वि तेजस्विन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
लाघवात् लाघव pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
वक्तुम् वच् pos=vi