Original

ततोऽहं तामिषुभिर्दीप्यमानैः समायान्तीमन्तकालार्कदीप्ताम् ।छित्त्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्यगन्धिः ॥ ६ ॥

Segmented

ततो ऽहम् ताम् इषुभिः दीप्यमानैः समायान्तीम् अन्तकाल-अर्क-दीप्ताम् छित्त्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्य-गन्धिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
दीप्यमानैः दीप् pos=va,g=m,c=3,n=p,f=part
समायान्तीम् समाया pos=va,g=f,c=2,n=s,f=part
अन्तकाल अन्तकाल pos=n,comp=y
अर्क अर्क pos=n,comp=y
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
छित्त्वा छिद् pos=vi
त्रिधा त्रिधा pos=i
पातयामास पातय् pos=v,p=1,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
ततो ततस् pos=i
ववौ वा pos=v,p=3,n=s,l=lit
पवनः पवन pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
गन्धिः गन्धि pos=a,g=m,c=1,n=s