Original

ततः शक्तिं प्राहिणोद्घोररूपामस्त्रै रुद्धो जामदग्न्यो महात्मा ।कालोत्सृष्टां प्रज्वलितामिवोल्कां संदीप्ताग्रां तेजसावृत्य लोकान् ॥ ५ ॥

Segmented

ततः शक्तिम् प्राहिणोद् घोर-रूपाम् अस्त्रै रुद्धो जामदग्न्यो महात्मा काल-उत्सृष्टाम् प्रज्वलिताम् इव उल्काम् संदीप्-अग्राम् तेजसा आवृत्य लोकान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
घोर घोर pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
अस्त्रै अस्त्र pos=n,g=n,c=3,n=p
रुद्धो रुध् pos=va,g=m,c=1,n=s,f=part
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
उत्सृष्टाम् उत्सृज् pos=va,g=f,c=2,n=s,f=part
प्रज्वलिताम् प्रज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
उल्काम् उल्का pos=n,g=f,c=2,n=s
संदीप् संदीप् pos=va,comp=y,f=part
अग्राम् अग्र pos=n,g=f,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
आवृत्य आवृ pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p