Original

अस्त्रैरस्त्रेषु बहुधा हतेष्वथ च भार्गवः ।अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे ॥ ४ ॥

Segmented

अस्त्रैः अस्त्रेषु बहुधा हतेषु अथ च भार्गवः अक्रुध्यत महा-तेजाः त्यक्त-प्राणः स संयुगे

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
बहुधा बहुधा pos=i
हतेषु हन् pos=va,g=n,c=7,n=p,f=part
अथ अथ pos=i
pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s
अक्रुध्यत क्रुध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
प्राणः प्राण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s