Original

तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत ।व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ ३ ॥

Segmented

तानि अहम् तद्-प्रतीघातैः अस्त्रैः अस्त्राणि भारत व्यधमम् तुमुले युद्धे प्राणान् त्यक्त्वा सु दुस्त्यजान्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,comp=y
प्रतीघातैः प्रतीघात pos=n,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
व्यधमम् विधम् pos=v,p=1,n=s,l=lan
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
सु सु pos=i
दुस्त्यजान् दुस्त्यज pos=a,g=m,c=2,n=p