Original

यथा रामो बाणजालाभितप्तस्तथैवाहं सुभृशं गाढविद्धः ।ततो युद्धं व्यरमच्चापराह्णे भानावस्तं प्रार्थयाने महीध्रम् ॥ १६ ॥

Segmented

यथा रामो बाण-जाल-अभितप्तः तथा एव अहम् सु भृशम् गाढ-विद्धः ततो युद्धम् व्यरमत् च अपराह्णे भानौ अस्तम् प्रार्थयाने महीध्रम्

Analysis

Word Lemma Parse
यथा यथा pos=i
रामो राम pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
जाल जाल pos=n,comp=y
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
सु सु pos=i
भृशम् भृशम् pos=i
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
व्यरमत् विरम् pos=v,p=3,n=s,l=lan
pos=i
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
भानौ भानु pos=n,g=m,c=7,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
प्रार्थयाने प्रार्थय् pos=va,g=m,c=7,n=s,f=part
महीध्रम् महीध्र pos=n,g=m,c=2,n=s