Original

ततस्तस्मिन्बाणवर्षे व्यतीते शरौघेण प्रत्यवर्षं गुरुं तम् ।स विक्षतो मार्गणैर्ब्रह्मराशिर्देहादजस्रं मुमुचे भूरि रक्तम् ॥ १५ ॥

Segmented

ततस् तस्मिन् बाण-वर्षे व्यतीते शर-ओघेन प्रत्यवर्षम् गुरुम् तम् स विक्षतो मार्गणैः ब्रह्मराशिः देहाद् अजस्रम् मुमुचे भूरि रक्तम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
बाण बाण pos=n,comp=y
वर्षे वर्ष pos=n,g=m,c=7,n=s
व्यतीते व्यती pos=va,g=m,c=7,n=s,f=part
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
प्रत्यवर्षम् प्रतिवृष् pos=v,p=1,n=s,l=lan
गुरुम् गुरु pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विक्षतो विक्षन् pos=va,g=m,c=1,n=s,f=part
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
ब्रह्मराशिः ब्रह्मराशि pos=n,g=m,c=1,n=s
देहाद् देह pos=n,g=n,c=5,n=s
अजस्रम् अजस्रम् pos=i
मुमुचे मुच् pos=v,p=3,n=s,l=lit
भूरि भूरि pos=n,g=n,c=2,n=s
रक्तम् रक्त pos=n,g=n,c=2,n=s