Original

रथः शरैर्मे निचितः सर्वतोऽभूत्तथा हयाः सारथिश्चैव राजन् ।युगं रथेषा च तथैव चक्रे तथैवाक्षः शरकृत्तोऽथ भग्नः ॥ १४ ॥

Segmented

रथः शरैः मे निचितः सर्वतो ऽभूत् तथा हयाः सारथिः च एव राजन् युगम् रथ-ईषा च तथा एव चक्रे तथा एव अक्षः शर-कृत्तः ऽथ भग्नः

Analysis

Word Lemma Parse
रथः रथ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
निचितः निचि pos=va,g=m,c=1,n=s,f=part
सर्वतो सर्वतस् pos=i
ऽभूत् भू pos=v,p=3,n=s,l=lun
तथा तथा pos=i
हयाः हय pos=n,g=m,c=1,n=p
सारथिः सारथि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
युगम् युग pos=n,g=n,c=1,n=s
रथ रथ pos=n,comp=y
ईषा ईषा pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
चक्रे चक्र pos=n,g=n,c=1,n=d
तथा तथा pos=i
एव एव pos=i
अक्षः अक्ष pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
कृत्तः कृत् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part