Original

ततः श्रेण्यः शलभानामिवोग्राः समापेतुर्विशिखानां प्रदीप्ताः ।समाचिनोच्चापि भृशं शरीरं हयान्सूतं सरथं चैव मह्यम् ॥ १३ ॥

Segmented

ततः श्रेण्यः शलभानाम् इव उग्राः समापेतुः विशिखानाम् प्रदीप्ताः समाचिनोत् च अपि भृशम् शरीरम् हयान् सूतम् स रथम् च एव मह्यम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रेण्यः श्रेणि pos=n,g=f,c=1,n=p
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
उग्राः उग्र pos=a,g=f,c=1,n=p
समापेतुः समापत् pos=v,p=3,n=p,l=lit
विशिखानाम् विशिख pos=n,g=m,c=6,n=p
प्रदीप्ताः प्रदीप् pos=va,g=f,c=1,n=p,f=part
समाचिनोत् समाचि pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
भृशम् भृशम् pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मह्यम् मद् pos=n,g=,c=4,n=s