Original

ताश्चाप्युग्राश्चर्मणा वारयित्वा खड्गेनाजौ पातिता मे नरेन्द्र ।बाणैर्दिव्यैर्जामदग्न्यस्य संख्ये दिव्यांश्चाश्वानभ्यवर्षं ससूतान् ॥ ११ ॥

Segmented

ताः च अपि उग्राः चर्मणा वारयित्वा खड्गेन आजौ पातिता मे नरेन्द्र बाणैः दिव्यैः जामदग्न्यस्य संख्ये दिव्यान् च अश्वान् अभ्यवर्षम् स सूतान्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
उग्राः उग्र pos=a,g=f,c=2,n=p
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
वारयित्वा वारय् pos=vi
खड्गेन खड्ग pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
पातिता पातय् pos=va,g=f,c=2,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अभ्यवर्षम् अभिवृष् pos=v,p=1,n=s,l=lan
pos=i
सूतान् सूत pos=n,g=m,c=2,n=p