Original

ततोऽपरा जामदग्न्यो महात्मा शक्तीर्घोराः प्राक्षिपद्धेमदण्डाः ।विचित्रिताः काञ्चनपट्टनद्धा यथा महोल्का ज्वलितास्तथा ताः ॥ १० ॥

Segmented

ततो ऽपरा जामदग्न्यो महात्मा शक्तीः घोराः प्राक्षिपत् हेम-दण्डाः विचित्रिताः काञ्चन-पट्ट-नद्धाः यथा महा-उल्काः ज्वलिताः तथा ताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरा अपर pos=n,g=f,c=2,n=p
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
शक्तीः शक्ति pos=n,g=f,c=2,n=p
घोराः घोर pos=a,g=f,c=2,n=p
प्राक्षिपत् प्रक्षिप् pos=v,p=3,n=s,l=lan
हेम हेमन् pos=n,comp=y
दण्डाः दण्ड pos=n,g=f,c=2,n=p
विचित्रिताः विचित्रित pos=a,g=f,c=2,n=p
काञ्चन काञ्चन pos=a,comp=y
पट्ट पट्ट pos=n,comp=y
नद्धाः नह् pos=va,g=f,c=2,n=p,f=part
यथा यथा pos=i
महा महत् pos=a,comp=y
उल्काः उल्का pos=n,g=f,c=2,n=p
ज्वलिताः ज्वल् pos=va,g=f,c=2,n=p,f=part
तथा तथा pos=i
ताः तद् pos=n,g=f,c=2,n=p