Original

भीष्म उवाच ।समागतस्य रामेण पुनरेवातिदारुणम् ।अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम ॥ १ ॥

Segmented

भीष्म उवाच समागतस्य रामेण पुनः एव अति दारुणम् अन्येद्युस् तुमुलम् युद्धम् तदा भरत-सत्तम

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समागतस्य समागम् pos=va,g=m,c=6,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
एव एव pos=i
अति अति pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
अन्येद्युस् अन्येद्युस् pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s