Original

सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः ।सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥ ९ ॥

Segmented

सारथ्यम् कृतः तत्र युयुत्सोः अकृतव्रणः सखा वेद-विद् अत्यन्तम् दयितो भार्गवस्य ह

Analysis

Word Lemma Parse
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
युयुत्सोः युयुत्सु pos=a,g=m,c=6,n=s
अकृतव्रणः अकृतव्रण pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
दयितो दयित pos=a,g=m,c=1,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
pos=i