Original

ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा ।धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥ ८ ॥

Segmented

ध्वजेन च महा-बाहो सोम-अलंकृत-लक्ष्मना धनुः-धरः बद्ध-तूणः बद्ध-गोधा-अङ्गुलित्रवत्

Analysis

Word Lemma Parse
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सोम सोम pos=n,comp=y
अलंकृत अलंकृ pos=va,comp=y,f=part
लक्ष्मना लक्ष्मन् pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
तूणः तूण pos=n,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलित्रवत् अङ्गुलित्रवत् pos=a,g=m,c=1,n=s