Original

सूतो मे मातरिश्वा वै कवचं वेदमातरः ।सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥ ४ ॥

Segmented

सूतो मे मातरिश्वा वै कवचम् वेदमातरः सु संवीतः रणे ताभिः योत्स्ये ऽहम् कुरु-नन्दन

Analysis

Word Lemma Parse
सूतो सूत pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
वै वै pos=i
कवचम् कवच pos=n,g=n,c=1,n=s
वेदमातरः वेदमातृ pos=n,g=f,c=1,n=p
सु सु pos=i
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s