Original

अथावताप्य पृथिवीं पूषा दिवससंक्षये ।जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ॥ ३९ ॥

Segmented

अथ अवताप्य पृथिवीम् पूषा दिवस-संक्षये जगाम अस्तम् सहस्रांशुः ततस् युद्धम् उपारमत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अवताप्य अवतापय् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पूषा पूषन् pos=n,g=m,c=1,n=s
दिवस दिवस pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अस्तम् अस्त pos=n,g=m,c=2,n=s
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
उपारमत् उपरम् pos=v,p=3,n=s,l=lan