Original

गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः ।ततो न प्राहरं भूयो जामदग्न्याय भारत ॥ ३८ ॥

Segmented

गुरुः द्विजातिः धर्म-आत्मा यद् एवम् पीडितः शरैः ततो न प्राहरम् भूयो जामदग्न्याय भारत

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यद् यत् pos=i
एवम् एवम् pos=i
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
ततो ततस् pos=i
pos=i
प्राहरम् प्रहृ pos=v,p=1,n=s,l=lan
भूयो भूयस् pos=i
जामदग्न्याय जामदग्न्य pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s