Original

असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः ।अहो बत कृतं पापं मयेदं क्षत्रकर्मणा ॥ ३७ ॥

Segmented

असकृत् च अब्रुवम् राजञ् शोक-वेग-परिप्लुतः अहो बत कृतम् पापम् मया इदम् क्षत्र-कर्मना

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
राजञ् राजन् pos=n,g=m,c=8,n=s
शोक शोक pos=n,comp=y
वेग वेग pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
अहो अहो pos=i
बत बत pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s