Original

स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः ।शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥ ३५ ॥

Segmented

स तैः अग्नि-अर्क-संकाशैः शरैः आशीविष-उपमैः शितैः अभ्यर्दितो रामो मन्द-चेताः इव अभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
अर्क अर्क pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
अभ्यर्दितो अभ्यर्दय् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan