Original

ततोऽहं समवष्टभ्य पुनरात्मानमाहवे ।शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥ ३४ ॥

Segmented

ततो ऽहम् समवष्टभ्य पुनः आत्मानम् आहवे शत-संख्या शरैः क्रुद्धः तदा रामम् अवाकिरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
समवष्टभ्य समवष्टम्भ् pos=vi
पुनः पुनर् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
शत शत pos=n,comp=y
संख्या संख्या pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
अवाकिरम् अवकृ pos=v,p=1,n=s,l=lan