Original

ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः ।अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥ ३३ ॥

Segmented

ते समासाद्य माम् रौद्रा बहुधा मर्म-भेदिन् अकम्पयन् महा-वेगासः सर्प-अनल-विष-उपमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
रौद्रा रौद्र pos=a,g=m,c=1,n=p
बहुधा बहुधा pos=i
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=1,n=p
अकम्पयन् कम्पय् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
सर्प सर्प pos=n,comp=y
अनल अनल pos=n,comp=y
विष विष pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p