Original

ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः ।हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ॥ ३२ ॥

Segmented

ततो ऽन्यद् धनुः आदाय रामः क्रोध-समन्वितः हेम-पुङ्खान् सु निशितान् शरान् तान् हि ववर्ष सः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
रामः राम pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
सु सु pos=i
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
हि हि pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s