Original

हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः ।बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः ॥ ३१ ॥

Segmented

हेमन्त-अन्ते ऽशोक इव रक्त-स्तबक-मण्डितः बभौ रामः तदा राजन् क्वचित् किंशुक-संनिभः

Analysis

Word Lemma Parse
हेमन्त हेमन्त pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
ऽशोक अशोक pos=n,g=m,c=1,n=s
इव इव pos=i
रक्त रक्त pos=a,comp=y
स्तबक स्तबक pos=n,comp=y
मण्डितः मण्डय् pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्वचित् क्वचिद् pos=i
किंशुक किंशुक pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s