Original

क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः ।बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् ॥ ३० ॥

Segmented

क्षतज-उक्ः-सर्व-अङ्गः क्षरन् स रुधिरम् व्रणैः बभौ रामः तदा राजन् मेरुः धातून् इव उत्सृज्

Analysis

Word Lemma Parse
क्षतज क्षतज pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
क्षरन् क्षर् pos=va,g=m,c=1,n=s,f=part
pos=i
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
व्रणैः व्रण pos=n,g=m,c=3,n=p
बभौ भा pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
धातून् धातु pos=n,g=m,c=2,n=p
इव इव pos=i
उत्सृज् उत्सृज् pos=va,g=m,c=1,n=s,f=part