Original

ततो मामब्रवीद्रामः स्मयमानो रणाजिरे ।रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥ ३ ॥

Segmented

ततो माम् अब्रवीद् रामः स्मयमानो रण-अजिरे रथो मे मेदिनी भीष्म वाहा वेदाः सत्-अश्व-वत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
रथो रथ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
वाहा वाह pos=n,g=m,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
सत् सत् pos=a,comp=y
अश्व अश्व pos=n,comp=y
वत् वत् pos=i