Original

काये विषक्तास्तु तदा वायुनाभिसमीरिताः ।चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥ २९ ॥

Segmented

काये विषक्ताः तु तदा वायुना अभिसमीरिताः चेलुः क्षरन्तो रुधिरम् नागा इव च ते शराः

Analysis

Word Lemma Parse
काये काय pos=n,g=m,c=7,n=s
विषक्ताः विषञ्ज् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
तदा तदा pos=i
वायुना वायु pos=n,g=m,c=3,n=s
अभिसमीरिताः अभिसमीरय् pos=va,g=m,c=1,n=p,f=part
चेलुः चल् pos=v,p=3,n=p,l=lit
क्षरन्तो क्षर् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
नागा नाग pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p