Original

नव चापि पृषत्कानां शतानि नतपर्वणाम् ।प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति ॥ २८ ॥

Segmented

नव च अपि पृषत्कानाम् शतानि नत-पर्वन् प्राहिण्वम् कङ्क-पत्त्रानाम् जामदग्न्य-रथम् प्रति

Analysis

Word Lemma Parse
नव नवन् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
पृषत्कानाम् पृषत्क pos=n,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
प्राहिण्वम् प्रहि pos=v,p=1,n=s,l=lan
कङ्क कङ्क pos=n,comp=y
पत्त्रानाम् पत्त्र pos=n,g=m,c=6,n=p
जामदग्न्य जामदग्न्य pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i