Original

तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ ।तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् ॥ २७ ॥

Segmented

तस्य अहम् निशितम् भल्लम् प्राहिण्वम् भरत-ऋषभ तेन अस्य धनुषः कोटी छिन्ना भूमिम् अथ अगमत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
भल्लम् भल्ल pos=n,g=m,c=2,n=s
प्राहिण्वम् प्रहि pos=v,p=1,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
कोटी कोटि pos=n,g=f,c=1,n=s
छिन्ना छिद् pos=va,g=f,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
अथ अथ pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun