Original

ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् ।तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् ॥ २४ ॥

Segmented

ये ते वेदाः शरीर-स्थाः ब्राह्मण्यम् यत् च ते महत् तपः च सु महत् तप्तम् न तेभ्यः प्रहरामि अहम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
शरीर शरीर pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
pos=i
तेभ्यः तद् pos=n,g=n,c=5,n=p
प्रहरामि प्रहृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s