Original

नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत ।तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥ २२ ॥

Segmented

नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यः च भारत तम् अहम् स्मयन्न् इव रणे प्रत्यभाषम् व्यवस्थितम्

Analysis

Word Lemma Parse
नमस्कृत्य नमस्कृ pos=vi
pos=i
देवेभ्यो देव pos=n,g=m,c=4,n=p
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रणे रण pos=n,g=m,c=7,n=s
प्रत्यभाषम् प्रतिभाष् pos=v,p=1,n=s,l=lan
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part